Conjugation tables of mṛdh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmṛdhāmi mṛdhāvaḥ mṛdhāmaḥ
Secondmṛdhasi mṛdhathaḥ mṛdhatha
Thirdmṛdhati mṛdhataḥ mṛdhanti


MiddleSingularDualPlural
Firstmṛdhe mṛdhāvahe mṛdhāmahe
Secondmṛdhase mṛdhethe mṛdhadhve
Thirdmṛdhate mṛdhete mṛdhante


PassiveSingularDualPlural
Firstmṛdhye mṛdhyāvahe mṛdhyāmahe
Secondmṛdhyase mṛdhyethe mṛdhyadhve
Thirdmṛdhyate mṛdhyete mṛdhyante


Imperfect

ActiveSingularDualPlural
Firstamṛdham amṛdhāva amṛdhāma
Secondamṛdhaḥ amṛdhatam amṛdhata
Thirdamṛdhat amṛdhatām amṛdhan


MiddleSingularDualPlural
Firstamṛdhe amṛdhāvahi amṛdhāmahi
Secondamṛdhathāḥ amṛdhethām amṛdhadhvam
Thirdamṛdhata amṛdhetām amṛdhanta


PassiveSingularDualPlural
Firstamṛdhye amṛdhyāvahi amṛdhyāmahi
Secondamṛdhyathāḥ amṛdhyethām amṛdhyadhvam
Thirdamṛdhyata amṛdhyetām amṛdhyanta


Optative

ActiveSingularDualPlural
Firstmṛdheyam mṛdheva mṛdhema
Secondmṛdheḥ mṛdhetam mṛdheta
Thirdmṛdhet mṛdhetām mṛdheyuḥ


MiddleSingularDualPlural
Firstmṛdheya mṛdhevahi mṛdhemahi
Secondmṛdhethāḥ mṛdheyāthām mṛdhedhvam
Thirdmṛdheta mṛdheyātām mṛdheran


PassiveSingularDualPlural
Firstmṛdhyeya mṛdhyevahi mṛdhyemahi
Secondmṛdhyethāḥ mṛdhyeyāthām mṛdhyedhvam
Thirdmṛdhyeta mṛdhyeyātām mṛdhyeran


Imperative

ActiveSingularDualPlural
Firstmṛdhāni mṛdhāva mṛdhāma
Secondmṛdha mṛdhatam mṛdhata
Thirdmṛdhatu mṛdhatām mṛdhantu


MiddleSingularDualPlural
Firstmṛdhai mṛdhāvahai mṛdhāmahai
Secondmṛdhasva mṛdhethām mṛdhadhvam
Thirdmṛdhatām mṛdhetām mṛdhantām


PassiveSingularDualPlural
Firstmṛdhyai mṛdhyāvahai mṛdhyāmahai
Secondmṛdhyasva mṛdhyethām mṛdhyadhvam
Thirdmṛdhyatām mṛdhyetām mṛdhyantām


Future

ActiveSingularDualPlural
Firstmardhiṣyāmi mardhiṣyāvaḥ mardhiṣyāmaḥ
Secondmardhiṣyasi mardhiṣyathaḥ mardhiṣyatha
Thirdmardhiṣyati mardhiṣyataḥ mardhiṣyanti


MiddleSingularDualPlural
Firstmardhiṣye mardhiṣyāvahe mardhiṣyāmahe
Secondmardhiṣyase mardhiṣyethe mardhiṣyadhve
Thirdmardhiṣyate mardhiṣyete mardhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmardhitāsmi mardhitāsvaḥ mardhitāsmaḥ
Secondmardhitāsi mardhitāsthaḥ mardhitāstha
Thirdmardhitā mardhitārau mardhitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamardha mamṛdhiva mamṛdhima
Secondmamardhitha mamṛdhathuḥ mamṛdha
Thirdmamardha mamṛdhatuḥ mamṛdhuḥ


MiddleSingularDualPlural
Firstmamṛdhe mamṛdhivahe mamṛdhimahe
Secondmamṛdhiṣe mamṛdhāthe mamṛdhidhve
Thirdmamṛdhe mamṛdhāte mamṛdhire


Benedictive

ActiveSingularDualPlural
Firstmṛdhyāsam mṛdhyāsva mṛdhyāsma
Secondmṛdhyāḥ mṛdhyāstam mṛdhyāsta
Thirdmṛdhyāt mṛdhyāstām mṛdhyāsuḥ

Participles

Past Passive Participle
mṛddha m. n. mṛddhā f.

Past Active Participle
mṛddhavat m. n. mṛddhavatī f.

Present Active Participle
mṛdhat m. n. mṛdhantī f.

Present Middle Participle
mṛdhamāna m. n. mṛdhamānā f.

Present Passive Participle
mṛdhyamāna m. n. mṛdhyamānā f.

Future Active Participle
mardhiṣyat m. n. mardhiṣyantī f.

Future Middle Participle
mardhiṣyamāṇa m. n. mardhiṣyamāṇā f.

Future Passive Participle
mardhitavya m. n. mardhitavyā f.

Future Passive Participle
mṛdhya m. n. mṛdhyā f.

Future Passive Participle
mardhanīya m. n. mardhanīyā f.

Perfect Active Participle
mamṛdhvas m. n. mamṛdhuṣī f.

Perfect Middle Participle
mamṛdhāna m. n. mamṛdhānā f.

Indeclinable forms

Infinitive
mardhitum

Absolutive
mṛddhvā

Absolutive
mardhitvā

Absolutive
-mṛdhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria