Declension table of ?mṛdhamāna

Deva

MasculineSingularDualPlural
Nominativemṛdhamānaḥ mṛdhamānau mṛdhamānāḥ
Vocativemṛdhamāna mṛdhamānau mṛdhamānāḥ
Accusativemṛdhamānam mṛdhamānau mṛdhamānān
Instrumentalmṛdhamānena mṛdhamānābhyām mṛdhamānaiḥ mṛdhamānebhiḥ
Dativemṛdhamānāya mṛdhamānābhyām mṛdhamānebhyaḥ
Ablativemṛdhamānāt mṛdhamānābhyām mṛdhamānebhyaḥ
Genitivemṛdhamānasya mṛdhamānayoḥ mṛdhamānānām
Locativemṛdhamāne mṛdhamānayoḥ mṛdhamāneṣu

Compound mṛdhamāna -

Adverb -mṛdhamānam -mṛdhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria