Declension table of ?mṛdhat

Deva

NeuterSingularDualPlural
Nominativemṛdhat mṛdhantī mṛdhatī mṛdhanti
Vocativemṛdhat mṛdhantī mṛdhatī mṛdhanti
Accusativemṛdhat mṛdhantī mṛdhatī mṛdhanti
Instrumentalmṛdhatā mṛdhadbhyām mṛdhadbhiḥ
Dativemṛdhate mṛdhadbhyām mṛdhadbhyaḥ
Ablativemṛdhataḥ mṛdhadbhyām mṛdhadbhyaḥ
Genitivemṛdhataḥ mṛdhatoḥ mṛdhatām
Locativemṛdhati mṛdhatoḥ mṛdhatsu

Adverb -mṛdhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria