Declension table of ?mṛdhya

Deva

NeuterSingularDualPlural
Nominativemṛdhyam mṛdhye mṛdhyāni
Vocativemṛdhya mṛdhye mṛdhyāni
Accusativemṛdhyam mṛdhye mṛdhyāni
Instrumentalmṛdhyena mṛdhyābhyām mṛdhyaiḥ
Dativemṛdhyāya mṛdhyābhyām mṛdhyebhyaḥ
Ablativemṛdhyāt mṛdhyābhyām mṛdhyebhyaḥ
Genitivemṛdhyasya mṛdhyayoḥ mṛdhyānām
Locativemṛdhye mṛdhyayoḥ mṛdhyeṣu

Compound mṛdhya -

Adverb -mṛdhyam -mṛdhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria