Declension table of ?mamṛdhuṣī

Deva

FeminineSingularDualPlural
Nominativemamṛdhuṣī mamṛdhuṣyau mamṛdhuṣyaḥ
Vocativemamṛdhuṣi mamṛdhuṣyau mamṛdhuṣyaḥ
Accusativemamṛdhuṣīm mamṛdhuṣyau mamṛdhuṣīḥ
Instrumentalmamṛdhuṣyā mamṛdhuṣībhyām mamṛdhuṣībhiḥ
Dativemamṛdhuṣyai mamṛdhuṣībhyām mamṛdhuṣībhyaḥ
Ablativemamṛdhuṣyāḥ mamṛdhuṣībhyām mamṛdhuṣībhyaḥ
Genitivemamṛdhuṣyāḥ mamṛdhuṣyoḥ mamṛdhuṣīṇām
Locativemamṛdhuṣyām mamṛdhuṣyoḥ mamṛdhuṣīṣu

Compound mamṛdhuṣi - mamṛdhuṣī -

Adverb -mamṛdhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria