Declension table of ?mṛdhamāna

Deva

NeuterSingularDualPlural
Nominativemṛdhamānam mṛdhamāne mṛdhamānāni
Vocativemṛdhamāna mṛdhamāne mṛdhamānāni
Accusativemṛdhamānam mṛdhamāne mṛdhamānāni
Instrumentalmṛdhamānena mṛdhamānābhyām mṛdhamānaiḥ
Dativemṛdhamānāya mṛdhamānābhyām mṛdhamānebhyaḥ
Ablativemṛdhamānāt mṛdhamānābhyām mṛdhamānebhyaḥ
Genitivemṛdhamānasya mṛdhamānayoḥ mṛdhamānānām
Locativemṛdhamāne mṛdhamānayoḥ mṛdhamāneṣu

Compound mṛdhamāna -

Adverb -mṛdhamānam -mṛdhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria