Conjugation tables of ?knu

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstknunāmi knunīvaḥ knunīmaḥ
Secondknunāsi knunīthaḥ knunītha
Thirdknunāti knunītaḥ knunanti


MiddleSingularDualPlural
Firstknune knunīvahe knunīmahe
Secondknunīṣe knunāthe knunīdhve
Thirdknunīte knunāte knunate


PassiveSingularDualPlural
Firstknūye knūyāvahe knūyāmahe
Secondknūyase knūyethe knūyadhve
Thirdknūyate knūyete knūyante


Imperfect

ActiveSingularDualPlural
Firstaknunām aknunīva aknunīma
Secondaknunāḥ aknunītam aknunīta
Thirdaknunāt aknunītām aknunan


MiddleSingularDualPlural
Firstaknuni aknunīvahi aknunīmahi
Secondaknunīthāḥ aknunāthām aknunīdhvam
Thirdaknunīta aknunātām aknunata


PassiveSingularDualPlural
Firstaknūye aknūyāvahi aknūyāmahi
Secondaknūyathāḥ aknūyethām aknūyadhvam
Thirdaknūyata aknūyetām aknūyanta


Optative

ActiveSingularDualPlural
Firstknunīyām knunīyāva knunīyāma
Secondknunīyāḥ knunīyātam knunīyāta
Thirdknunīyāt knunīyātām knunīyuḥ


MiddleSingularDualPlural
Firstknunīya knunīvahi knunīmahi
Secondknunīthāḥ knunīyāthām knunīdhvam
Thirdknunīta knunīyātām knunīran


PassiveSingularDualPlural
Firstknūyeya knūyevahi knūyemahi
Secondknūyethāḥ knūyeyāthām knūyedhvam
Thirdknūyeta knūyeyātām knūyeran


Imperative

ActiveSingularDualPlural
Firstknunāni knunāva knunāma
Secondknunīhi knunītam knunīta
Thirdknunātu knunītām knunantu


MiddleSingularDualPlural
Firstknunai knunāvahai knunāmahai
Secondknunīṣva knunāthām knunīdhvam
Thirdknunītām knunātām knunatām


PassiveSingularDualPlural
Firstknūyai knūyāvahai knūyāmahai
Secondknūyasva knūyethām knūyadhvam
Thirdknūyatām knūyetām knūyantām


Future

ActiveSingularDualPlural
Firstknoṣyāmi knoṣyāvaḥ knoṣyāmaḥ
Secondknoṣyasi knoṣyathaḥ knoṣyatha
Thirdknoṣyati knoṣyataḥ knoṣyanti


MiddleSingularDualPlural
Firstknoṣye knoṣyāvahe knoṣyāmahe
Secondknoṣyase knoṣyethe knoṣyadhve
Thirdknoṣyate knoṣyete knoṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstknotāsmi knotāsvaḥ knotāsmaḥ
Secondknotāsi knotāsthaḥ knotāstha
Thirdknotā knotārau knotāraḥ


Perfect

ActiveSingularDualPlural
Firstcuknāva cuknava cuknuva cuknaviva cuknuma cuknavima
Secondcuknotha cuknavitha cuknuvathuḥ cuknuva
Thirdcuknāva cuknuvatuḥ cuknuvuḥ


MiddleSingularDualPlural
Firstcuknuve cuknuvivahe cuknuvahe cuknuvimahe cuknumahe
Secondcuknuṣe cuknuviṣe cuknuvāthe cuknuvidhve cuknudhve
Thirdcuknuve cuknuvāte cuknuvire


Benedictive

ActiveSingularDualPlural
Firstknūyāsam knūyāsva knūyāsma
Secondknūyāḥ knūyāstam knūyāsta
Thirdknūyāt knūyāstām knūyāsuḥ

Participles

Past Passive Participle
knūta m. n. knūtā f.

Past Active Participle
knūtavat m. n. knūtavatī f.

Present Active Participle
knunat m. n. knunatī f.

Present Middle Participle
knunāna m. n. knunānā f.

Present Passive Participle
knūyamāna m. n. knūyamānā f.

Future Active Participle
knoṣyat m. n. knoṣyantī f.

Future Middle Participle
knoṣyamāṇa m. n. knoṣyamāṇā f.

Future Passive Participle
knotavya m. n. knotavyā f.

Future Passive Participle
knavya m. n. knavyā f.

Future Passive Participle
knavanīya m. n. knavanīyā f.

Perfect Active Participle
cuknuvas m. n. cuknūṣī f.

Perfect Middle Participle
cuknvāna m. n. cuknvānā f.

Indeclinable forms

Infinitive
knotum

Absolutive
knūtvā

Absolutive
-knūtya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria