Declension table of ?knūtavat

Deva

MasculineSingularDualPlural
Nominativeknūtavān knūtavantau knūtavantaḥ
Vocativeknūtavan knūtavantau knūtavantaḥ
Accusativeknūtavantam knūtavantau knūtavataḥ
Instrumentalknūtavatā knūtavadbhyām knūtavadbhiḥ
Dativeknūtavate knūtavadbhyām knūtavadbhyaḥ
Ablativeknūtavataḥ knūtavadbhyām knūtavadbhyaḥ
Genitiveknūtavataḥ knūtavatoḥ knūtavatām
Locativeknūtavati knūtavatoḥ knūtavatsu

Compound knūtavat -

Adverb -knūtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria