Declension table of ?knoṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeknoṣyamāṇaḥ knoṣyamāṇau knoṣyamāṇāḥ
Vocativeknoṣyamāṇa knoṣyamāṇau knoṣyamāṇāḥ
Accusativeknoṣyamāṇam knoṣyamāṇau knoṣyamāṇān
Instrumentalknoṣyamāṇena knoṣyamāṇābhyām knoṣyamāṇaiḥ knoṣyamāṇebhiḥ
Dativeknoṣyamāṇāya knoṣyamāṇābhyām knoṣyamāṇebhyaḥ
Ablativeknoṣyamāṇāt knoṣyamāṇābhyām knoṣyamāṇebhyaḥ
Genitiveknoṣyamāṇasya knoṣyamāṇayoḥ knoṣyamāṇānām
Locativeknoṣyamāṇe knoṣyamāṇayoḥ knoṣyamāṇeṣu

Compound knoṣyamāṇa -

Adverb -knoṣyamāṇam -knoṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria