Declension table of ?knūyamāna

Deva

NeuterSingularDualPlural
Nominativeknūyamānam knūyamāne knūyamānāni
Vocativeknūyamāna knūyamāne knūyamānāni
Accusativeknūyamānam knūyamāne knūyamānāni
Instrumentalknūyamānena knūyamānābhyām knūyamānaiḥ
Dativeknūyamānāya knūyamānābhyām knūyamānebhyaḥ
Ablativeknūyamānāt knūyamānābhyām knūyamānebhyaḥ
Genitiveknūyamānasya knūyamānayoḥ knūyamānānām
Locativeknūyamāne knūyamānayoḥ knūyamāneṣu

Compound knūyamāna -

Adverb -knūyamānam -knūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria