Declension table of ?knoṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeknoṣyamāṇā knoṣyamāṇe knoṣyamāṇāḥ
Vocativeknoṣyamāṇe knoṣyamāṇe knoṣyamāṇāḥ
Accusativeknoṣyamāṇām knoṣyamāṇe knoṣyamāṇāḥ
Instrumentalknoṣyamāṇayā knoṣyamāṇābhyām knoṣyamāṇābhiḥ
Dativeknoṣyamāṇāyai knoṣyamāṇābhyām knoṣyamāṇābhyaḥ
Ablativeknoṣyamāṇāyāḥ knoṣyamāṇābhyām knoṣyamāṇābhyaḥ
Genitiveknoṣyamāṇāyāḥ knoṣyamāṇayoḥ knoṣyamāṇānām
Locativeknoṣyamāṇāyām knoṣyamāṇayoḥ knoṣyamāṇāsu

Adverb -knoṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria