Declension table of ?knūtavat

Deva

NeuterSingularDualPlural
Nominativeknūtavat knūtavantī knūtavatī knūtavanti
Vocativeknūtavat knūtavantī knūtavatī knūtavanti
Accusativeknūtavat knūtavantī knūtavatī knūtavanti
Instrumentalknūtavatā knūtavadbhyām knūtavadbhiḥ
Dativeknūtavate knūtavadbhyām knūtavadbhyaḥ
Ablativeknūtavataḥ knūtavadbhyām knūtavadbhyaḥ
Genitiveknūtavataḥ knūtavatoḥ knūtavatām
Locativeknūtavati knūtavatoḥ knūtavatsu

Adverb -knūtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria