Conjugation tables of ?kmar

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkmarāmi kmarāvaḥ kmarāmaḥ
Secondkmarasi kmarathaḥ kmaratha
Thirdkmarati kmarataḥ kmaranti


MiddleSingularDualPlural
Firstkmare kmarāvahe kmarāmahe
Secondkmarase kmarethe kmaradhve
Thirdkmarate kmarete kmarante


PassiveSingularDualPlural
Firstkmarye kmaryāvahe kmaryāmahe
Secondkmaryase kmaryethe kmaryadhve
Thirdkmaryate kmaryete kmaryante


Imperfect

ActiveSingularDualPlural
Firstakmaram akmarāva akmarāma
Secondakmaraḥ akmaratam akmarata
Thirdakmarat akmaratām akmaran


MiddleSingularDualPlural
Firstakmare akmarāvahi akmarāmahi
Secondakmarathāḥ akmarethām akmaradhvam
Thirdakmarata akmaretām akmaranta


PassiveSingularDualPlural
Firstakmarye akmaryāvahi akmaryāmahi
Secondakmaryathāḥ akmaryethām akmaryadhvam
Thirdakmaryata akmaryetām akmaryanta


Optative

ActiveSingularDualPlural
Firstkmareyam kmareva kmarema
Secondkmareḥ kmaretam kmareta
Thirdkmaret kmaretām kmareyuḥ


MiddleSingularDualPlural
Firstkmareya kmarevahi kmaremahi
Secondkmarethāḥ kmareyāthām kmaredhvam
Thirdkmareta kmareyātām kmareran


PassiveSingularDualPlural
Firstkmaryeya kmaryevahi kmaryemahi
Secondkmaryethāḥ kmaryeyāthām kmaryedhvam
Thirdkmaryeta kmaryeyātām kmaryeran


Imperative

ActiveSingularDualPlural
Firstkmarāṇi kmarāva kmarāma
Secondkmara kmaratam kmarata
Thirdkmaratu kmaratām kmarantu


MiddleSingularDualPlural
Firstkmarai kmarāvahai kmarāmahai
Secondkmarasva kmarethām kmaradhvam
Thirdkmaratām kmaretām kmarantām


PassiveSingularDualPlural
Firstkmaryai kmaryāvahai kmaryāmahai
Secondkmaryasva kmaryethām kmaryadhvam
Thirdkmaryatām kmaryetām kmaryantām


Future

ActiveSingularDualPlural
Firstkmariṣyāmi kmariṣyāvaḥ kmariṣyāmaḥ
Secondkmariṣyasi kmariṣyathaḥ kmariṣyatha
Thirdkmariṣyati kmariṣyataḥ kmariṣyanti


MiddleSingularDualPlural
Firstkmariṣye kmariṣyāvahe kmariṣyāmahe
Secondkmariṣyase kmariṣyethe kmariṣyadhve
Thirdkmariṣyate kmariṣyete kmariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkmaritāsmi kmaritāsvaḥ kmaritāsmaḥ
Secondkmaritāsi kmaritāsthaḥ kmaritāstha
Thirdkmaritā kmaritārau kmaritāraḥ


Perfect

ActiveSingularDualPlural
Firstcakmāra cakmara cakmariva cakmarima
Secondcakmaritha cakmarathuḥ cakmara
Thirdcakmāra cakmaratuḥ cakmaruḥ


MiddleSingularDualPlural
Firstcakmare cakmarivahe cakmarimahe
Secondcakmariṣe cakmarāthe cakmaridhve
Thirdcakmare cakmarāte cakmarire


Benedictive

ActiveSingularDualPlural
Firstkmaryāsam kmaryāsva kmaryāsma
Secondkmaryāḥ kmaryāstam kmaryāsta
Thirdkmaryāt kmaryāstām kmaryāsuḥ

Participles

Past Passive Participle
kmarta m. n. kmartā f.

Past Active Participle
kmartavat m. n. kmartavatī f.

Present Active Participle
kmarat m. n. kmarantī f.

Present Middle Participle
kmaramāṇa m. n. kmaramāṇā f.

Present Passive Participle
kmaryamāṇa m. n. kmaryamāṇā f.

Future Active Participle
kmariṣyat m. n. kmariṣyantī f.

Future Middle Participle
kmariṣyamāṇa m. n. kmariṣyamāṇā f.

Future Passive Participle
kmaritavya m. n. kmaritavyā f.

Future Passive Participle
kmārya m. n. kmāryā f.

Future Passive Participle
kmaraṇīya m. n. kmaraṇīyā f.

Perfect Active Participle
cakmarvas m. n. cakmaruṣī f.

Perfect Middle Participle
cakmarāṇa m. n. cakmarāṇā f.

Indeclinable forms

Infinitive
kmaritum

Absolutive
kmartvā

Absolutive
-kmarya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria