Declension table of ?cakmaruṣī

Deva

FeminineSingularDualPlural
Nominativecakmaruṣī cakmaruṣyau cakmaruṣyaḥ
Vocativecakmaruṣi cakmaruṣyau cakmaruṣyaḥ
Accusativecakmaruṣīm cakmaruṣyau cakmaruṣīḥ
Instrumentalcakmaruṣyā cakmaruṣībhyām cakmaruṣībhiḥ
Dativecakmaruṣyai cakmaruṣībhyām cakmaruṣībhyaḥ
Ablativecakmaruṣyāḥ cakmaruṣībhyām cakmaruṣībhyaḥ
Genitivecakmaruṣyāḥ cakmaruṣyoḥ cakmaruṣīṇām
Locativecakmaruṣyām cakmaruṣyoḥ cakmaruṣīṣu

Compound cakmaruṣi - cakmaruṣī -

Adverb -cakmaruṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria