Declension table of ?cakmarvas

Deva

NeuterSingularDualPlural
Nominativecakmarvat cakmaruṣī cakmarvāṃsi
Vocativecakmarvat cakmaruṣī cakmarvāṃsi
Accusativecakmarvat cakmaruṣī cakmarvāṃsi
Instrumentalcakmaruṣā cakmarvadbhyām cakmarvadbhiḥ
Dativecakmaruṣe cakmarvadbhyām cakmarvadbhyaḥ
Ablativecakmaruṣaḥ cakmarvadbhyām cakmarvadbhyaḥ
Genitivecakmaruṣaḥ cakmaruṣoḥ cakmaruṣām
Locativecakmaruṣi cakmaruṣoḥ cakmarvatsu

Compound cakmarvat -

Adverb -cakmarvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria