Declension table of ?cakmarāṇa

Deva

NeuterSingularDualPlural
Nominativecakmarāṇam cakmarāṇe cakmarāṇāni
Vocativecakmarāṇa cakmarāṇe cakmarāṇāni
Accusativecakmarāṇam cakmarāṇe cakmarāṇāni
Instrumentalcakmarāṇena cakmarāṇābhyām cakmarāṇaiḥ
Dativecakmarāṇāya cakmarāṇābhyām cakmarāṇebhyaḥ
Ablativecakmarāṇāt cakmarāṇābhyām cakmarāṇebhyaḥ
Genitivecakmarāṇasya cakmarāṇayoḥ cakmarāṇānām
Locativecakmarāṇe cakmarāṇayoḥ cakmarāṇeṣu

Compound cakmarāṇa -

Adverb -cakmarāṇam -cakmarāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria