Declension table of ?kmaryamāṇa

Deva

NeuterSingularDualPlural
Nominativekmaryamāṇam kmaryamāṇe kmaryamāṇāni
Vocativekmaryamāṇa kmaryamāṇe kmaryamāṇāni
Accusativekmaryamāṇam kmaryamāṇe kmaryamāṇāni
Instrumentalkmaryamāṇena kmaryamāṇābhyām kmaryamāṇaiḥ
Dativekmaryamāṇāya kmaryamāṇābhyām kmaryamāṇebhyaḥ
Ablativekmaryamāṇāt kmaryamāṇābhyām kmaryamāṇebhyaḥ
Genitivekmaryamāṇasya kmaryamāṇayoḥ kmaryamāṇānām
Locativekmaryamāṇe kmaryamāṇayoḥ kmaryamāṇeṣu

Compound kmaryamāṇa -

Adverb -kmaryamāṇam -kmaryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria