Declension table of ?kmaryamāṇā

Deva

FeminineSingularDualPlural
Nominativekmaryamāṇā kmaryamāṇe kmaryamāṇāḥ
Vocativekmaryamāṇe kmaryamāṇe kmaryamāṇāḥ
Accusativekmaryamāṇām kmaryamāṇe kmaryamāṇāḥ
Instrumentalkmaryamāṇayā kmaryamāṇābhyām kmaryamāṇābhiḥ
Dativekmaryamāṇāyai kmaryamāṇābhyām kmaryamāṇābhyaḥ
Ablativekmaryamāṇāyāḥ kmaryamāṇābhyām kmaryamāṇābhyaḥ
Genitivekmaryamāṇāyāḥ kmaryamāṇayoḥ kmaryamāṇānām
Locativekmaryamāṇāyām kmaryamāṇayoḥ kmaryamāṇāsu

Adverb -kmaryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria