Conjugation tables of ?kaṇṭh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkaṇṭhayāmi kaṇṭhayāvaḥ kaṇṭhayāmaḥ
Secondkaṇṭhayasi kaṇṭhayathaḥ kaṇṭhayatha
Thirdkaṇṭhayati kaṇṭhayataḥ kaṇṭhayanti


MiddleSingularDualPlural
Firstkaṇṭhaye kaṇṭhayāvahe kaṇṭhayāmahe
Secondkaṇṭhayase kaṇṭhayethe kaṇṭhayadhve
Thirdkaṇṭhayate kaṇṭhayete kaṇṭhayante


PassiveSingularDualPlural
Firstkaṇṭhye kaṇṭhyāvahe kaṇṭhyāmahe
Secondkaṇṭhyase kaṇṭhyethe kaṇṭhyadhve
Thirdkaṇṭhyate kaṇṭhyete kaṇṭhyante


Imperfect

ActiveSingularDualPlural
Firstakaṇṭhayam akaṇṭhayāva akaṇṭhayāma
Secondakaṇṭhayaḥ akaṇṭhayatam akaṇṭhayata
Thirdakaṇṭhayat akaṇṭhayatām akaṇṭhayan


MiddleSingularDualPlural
Firstakaṇṭhaye akaṇṭhayāvahi akaṇṭhayāmahi
Secondakaṇṭhayathāḥ akaṇṭhayethām akaṇṭhayadhvam
Thirdakaṇṭhayata akaṇṭhayetām akaṇṭhayanta


PassiveSingularDualPlural
Firstakaṇṭhye akaṇṭhyāvahi akaṇṭhyāmahi
Secondakaṇṭhyathāḥ akaṇṭhyethām akaṇṭhyadhvam
Thirdakaṇṭhyata akaṇṭhyetām akaṇṭhyanta


Optative

ActiveSingularDualPlural
Firstkaṇṭhayeyam kaṇṭhayeva kaṇṭhayema
Secondkaṇṭhayeḥ kaṇṭhayetam kaṇṭhayeta
Thirdkaṇṭhayet kaṇṭhayetām kaṇṭhayeyuḥ


MiddleSingularDualPlural
Firstkaṇṭhayeya kaṇṭhayevahi kaṇṭhayemahi
Secondkaṇṭhayethāḥ kaṇṭhayeyāthām kaṇṭhayedhvam
Thirdkaṇṭhayeta kaṇṭhayeyātām kaṇṭhayeran


PassiveSingularDualPlural
Firstkaṇṭhyeya kaṇṭhyevahi kaṇṭhyemahi
Secondkaṇṭhyethāḥ kaṇṭhyeyāthām kaṇṭhyedhvam
Thirdkaṇṭhyeta kaṇṭhyeyātām kaṇṭhyeran


Imperative

ActiveSingularDualPlural
Firstkaṇṭhayāni kaṇṭhayāva kaṇṭhayāma
Secondkaṇṭhaya kaṇṭhayatam kaṇṭhayata
Thirdkaṇṭhayatu kaṇṭhayatām kaṇṭhayantu


MiddleSingularDualPlural
Firstkaṇṭhayai kaṇṭhayāvahai kaṇṭhayāmahai
Secondkaṇṭhayasva kaṇṭhayethām kaṇṭhayadhvam
Thirdkaṇṭhayatām kaṇṭhayetām kaṇṭhayantām


PassiveSingularDualPlural
Firstkaṇṭhyai kaṇṭhyāvahai kaṇṭhyāmahai
Secondkaṇṭhyasva kaṇṭhyethām kaṇṭhyadhvam
Thirdkaṇṭhyatām kaṇṭhyetām kaṇṭhyantām


Future

ActiveSingularDualPlural
Firstkaṇṭhayiṣyāmi kaṇṭhayiṣyāvaḥ kaṇṭhayiṣyāmaḥ
Secondkaṇṭhayiṣyasi kaṇṭhayiṣyathaḥ kaṇṭhayiṣyatha
Thirdkaṇṭhayiṣyati kaṇṭhayiṣyataḥ kaṇṭhayiṣyanti


MiddleSingularDualPlural
Firstkaṇṭhayiṣye kaṇṭhayiṣyāvahe kaṇṭhayiṣyāmahe
Secondkaṇṭhayiṣyase kaṇṭhayiṣyethe kaṇṭhayiṣyadhve
Thirdkaṇṭhayiṣyate kaṇṭhayiṣyete kaṇṭhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkaṇṭhayitāsmi kaṇṭhayitāsvaḥ kaṇṭhayitāsmaḥ
Secondkaṇṭhayitāsi kaṇṭhayitāsthaḥ kaṇṭhayitāstha
Thirdkaṇṭhayitā kaṇṭhayitārau kaṇṭhayitāraḥ

Participles

Past Passive Participle
kaṇṭhita m. n. kaṇṭhitā f.

Past Active Participle
kaṇṭhitavat m. n. kaṇṭhitavatī f.

Present Active Participle
kaṇṭhayat m. n. kaṇṭhayantī f.

Present Middle Participle
kaṇṭhayamāna m. n. kaṇṭhayamānā f.

Present Passive Participle
kaṇṭhyamāna m. n. kaṇṭhyamānā f.

Future Active Participle
kaṇṭhayiṣyat m. n. kaṇṭhayiṣyantī f.

Future Middle Participle
kaṇṭhayiṣyamāṇa m. n. kaṇṭhayiṣyamāṇā f.

Future Passive Participle
kaṇṭhayitavya m. n. kaṇṭhayitavyā f.

Future Passive Participle
kaṇṭhya m. n. kaṇṭhyā f.

Future Passive Participle
kaṇṭhanīya m. n. kaṇṭhanīyā f.

Indeclinable forms

Infinitive
kaṇṭhayitum

Absolutive
kaṇṭhayitvā

Absolutive
-kaṇṭhya

Periphrastic Perfect
kaṇṭhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria