Declension table of ?kaṇṭhayitavyā

Deva

FeminineSingularDualPlural
Nominativekaṇṭhayitavyā kaṇṭhayitavye kaṇṭhayitavyāḥ
Vocativekaṇṭhayitavye kaṇṭhayitavye kaṇṭhayitavyāḥ
Accusativekaṇṭhayitavyām kaṇṭhayitavye kaṇṭhayitavyāḥ
Instrumentalkaṇṭhayitavyayā kaṇṭhayitavyābhyām kaṇṭhayitavyābhiḥ
Dativekaṇṭhayitavyāyai kaṇṭhayitavyābhyām kaṇṭhayitavyābhyaḥ
Ablativekaṇṭhayitavyāyāḥ kaṇṭhayitavyābhyām kaṇṭhayitavyābhyaḥ
Genitivekaṇṭhayitavyāyāḥ kaṇṭhayitavyayoḥ kaṇṭhayitavyānām
Locativekaṇṭhayitavyāyām kaṇṭhayitavyayoḥ kaṇṭhayitavyāsu

Adverb -kaṇṭhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria