Declension table of ?kaṇṭhayitavya

Deva

MasculineSingularDualPlural
Nominativekaṇṭhayitavyaḥ kaṇṭhayitavyau kaṇṭhayitavyāḥ
Vocativekaṇṭhayitavya kaṇṭhayitavyau kaṇṭhayitavyāḥ
Accusativekaṇṭhayitavyam kaṇṭhayitavyau kaṇṭhayitavyān
Instrumentalkaṇṭhayitavyena kaṇṭhayitavyābhyām kaṇṭhayitavyaiḥ kaṇṭhayitavyebhiḥ
Dativekaṇṭhayitavyāya kaṇṭhayitavyābhyām kaṇṭhayitavyebhyaḥ
Ablativekaṇṭhayitavyāt kaṇṭhayitavyābhyām kaṇṭhayitavyebhyaḥ
Genitivekaṇṭhayitavyasya kaṇṭhayitavyayoḥ kaṇṭhayitavyānām
Locativekaṇṭhayitavye kaṇṭhayitavyayoḥ kaṇṭhayitavyeṣu

Compound kaṇṭhayitavya -

Adverb -kaṇṭhayitavyam -kaṇṭhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria