Declension table of ?kaṇṭhayamānā

Deva

FeminineSingularDualPlural
Nominativekaṇṭhayamānā kaṇṭhayamāne kaṇṭhayamānāḥ
Vocativekaṇṭhayamāne kaṇṭhayamāne kaṇṭhayamānāḥ
Accusativekaṇṭhayamānām kaṇṭhayamāne kaṇṭhayamānāḥ
Instrumentalkaṇṭhayamānayā kaṇṭhayamānābhyām kaṇṭhayamānābhiḥ
Dativekaṇṭhayamānāyai kaṇṭhayamānābhyām kaṇṭhayamānābhyaḥ
Ablativekaṇṭhayamānāyāḥ kaṇṭhayamānābhyām kaṇṭhayamānābhyaḥ
Genitivekaṇṭhayamānāyāḥ kaṇṭhayamānayoḥ kaṇṭhayamānānām
Locativekaṇṭhayamānāyām kaṇṭhayamānayoḥ kaṇṭhayamānāsu

Adverb -kaṇṭhayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria