Conjugation tables of jvar

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjvarāmi jvarāvaḥ jvarāmaḥ
Secondjvarasi jvarathaḥ jvaratha
Thirdjvarati jvarataḥ jvaranti


PassiveSingularDualPlural
Firstjvarye jvaryāvahe jvaryāmahe
Secondjvaryase jvaryethe jvaryadhve
Thirdjvaryate jvaryete jvaryante


Imperfect

ActiveSingularDualPlural
Firstajvaram ajvarāva ajvarāma
Secondajvaraḥ ajvaratam ajvarata
Thirdajvarat ajvaratām ajvaran


PassiveSingularDualPlural
Firstajvarye ajvaryāvahi ajvaryāmahi
Secondajvaryathāḥ ajvaryethām ajvaryadhvam
Thirdajvaryata ajvaryetām ajvaryanta


Optative

ActiveSingularDualPlural
Firstjvareyam jvareva jvarema
Secondjvareḥ jvaretam jvareta
Thirdjvaret jvaretām jvareyuḥ


PassiveSingularDualPlural
Firstjvaryeya jvaryevahi jvaryemahi
Secondjvaryethāḥ jvaryeyāthām jvaryedhvam
Thirdjvaryeta jvaryeyātām jvaryeran


Imperative

ActiveSingularDualPlural
Firstjvarāṇi jvarāva jvarāma
Secondjvara jvaratam jvarata
Thirdjvaratu jvaratām jvarantu


PassiveSingularDualPlural
Firstjvaryai jvaryāvahai jvaryāmahai
Secondjvaryasva jvaryethām jvaryadhvam
Thirdjvaryatām jvaryetām jvaryantām


Future

ActiveSingularDualPlural
Firstjvariṣyāmi jvariṣyāvaḥ jvariṣyāmaḥ
Secondjvariṣyasi jvariṣyathaḥ jvariṣyatha
Thirdjvariṣyati jvariṣyataḥ jvariṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstjvaritāsmi jvaritāsvaḥ jvaritāsmaḥ
Secondjvaritāsi jvaritāsthaḥ jvaritāstha
Thirdjvaritā jvaritārau jvaritāraḥ


Perfect

ActiveSingularDualPlural
Firstjajvāra jajvara jajvariva jajvarima
Secondjajvaritha jajvarathuḥ jajvara
Thirdjajvāra jajvaratuḥ jajvaruḥ


Benedictive

ActiveSingularDualPlural
Firstjvaryāsam jvaryāsva jvaryāsma
Secondjvaryāḥ jvaryāstam jvaryāsta
Thirdjvaryāt jvaryāstām jvaryāsuḥ

Participles

Past Passive Participle
jvarta m. n. jvartā f.

Past Passive Participle
jūrṇa m. n. jūrṇā f.

Past Active Participle
jūrṇavat m. n. jūrṇavatī f.

Past Active Participle
jvartavat m. n. jvartavatī f.

Present Active Participle
jvarat m. n. jvarantī f.

Present Passive Participle
jvaryamāṇa m. n. jvaryamāṇā f.

Future Active Participle
jvariṣyat m. n. jvariṣyantī f.

Future Passive Participle
jvaritavya m. n. jvaritavyā f.

Future Passive Participle
jvārya m. n. jvāryā f.

Future Passive Participle
jvaraṇīya m. n. jvaraṇīyā f.

Perfect Active Participle
jajvarvas m. n. jajvaruṣī f.

Indeclinable forms

Infinitive
jvaritum

Absolutive
jvartvā

Absolutive
jūrtvā

Absolutive
-jvarya

Absolutive
-jūrya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria