Declension table of ?jvartavat

Deva

MasculineSingularDualPlural
Nominativejvartavān jvartavantau jvartavantaḥ
Vocativejvartavan jvartavantau jvartavantaḥ
Accusativejvartavantam jvartavantau jvartavataḥ
Instrumentaljvartavatā jvartavadbhyām jvartavadbhiḥ
Dativejvartavate jvartavadbhyām jvartavadbhyaḥ
Ablativejvartavataḥ jvartavadbhyām jvartavadbhyaḥ
Genitivejvartavataḥ jvartavatoḥ jvartavatām
Locativejvartavati jvartavatoḥ jvartavatsu

Compound jvartavat -

Adverb -jvartavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria