Declension table of ?jvaraṇīya

Deva

NeuterSingularDualPlural
Nominativejvaraṇīyam jvaraṇīye jvaraṇīyāni
Vocativejvaraṇīya jvaraṇīye jvaraṇīyāni
Accusativejvaraṇīyam jvaraṇīye jvaraṇīyāni
Instrumentaljvaraṇīyena jvaraṇīyābhyām jvaraṇīyaiḥ
Dativejvaraṇīyāya jvaraṇīyābhyām jvaraṇīyebhyaḥ
Ablativejvaraṇīyāt jvaraṇīyābhyām jvaraṇīyebhyaḥ
Genitivejvaraṇīyasya jvaraṇīyayoḥ jvaraṇīyānām
Locativejvaraṇīye jvaraṇīyayoḥ jvaraṇīyeṣu

Compound jvaraṇīya -

Adverb -jvaraṇīyam -jvaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria