Declension table of ?jvaraṇīya

Deva

MasculineSingularDualPlural
Nominativejvaraṇīyaḥ jvaraṇīyau jvaraṇīyāḥ
Vocativejvaraṇīya jvaraṇīyau jvaraṇīyāḥ
Accusativejvaraṇīyam jvaraṇīyau jvaraṇīyān
Instrumentaljvaraṇīyena jvaraṇīyābhyām jvaraṇīyaiḥ jvaraṇīyebhiḥ
Dativejvaraṇīyāya jvaraṇīyābhyām jvaraṇīyebhyaḥ
Ablativejvaraṇīyāt jvaraṇīyābhyām jvaraṇīyebhyaḥ
Genitivejvaraṇīyasya jvaraṇīyayoḥ jvaraṇīyānām
Locativejvaraṇīye jvaraṇīyayoḥ jvaraṇīyeṣu

Compound jvaraṇīya -

Adverb -jvaraṇīyam -jvaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria