Declension table of ?jvaritavya

Deva

MasculineSingularDualPlural
Nominativejvaritavyaḥ jvaritavyau jvaritavyāḥ
Vocativejvaritavya jvaritavyau jvaritavyāḥ
Accusativejvaritavyam jvaritavyau jvaritavyān
Instrumentaljvaritavyena jvaritavyābhyām jvaritavyaiḥ jvaritavyebhiḥ
Dativejvaritavyāya jvaritavyābhyām jvaritavyebhyaḥ
Ablativejvaritavyāt jvaritavyābhyām jvaritavyebhyaḥ
Genitivejvaritavyasya jvaritavyayoḥ jvaritavyānām
Locativejvaritavye jvaritavyayoḥ jvaritavyeṣu

Compound jvaritavya -

Adverb -jvaritavyam -jvaritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria