Declension table of ?jajvaruṣī

Deva

FeminineSingularDualPlural
Nominativejajvaruṣī jajvaruṣyau jajvaruṣyaḥ
Vocativejajvaruṣi jajvaruṣyau jajvaruṣyaḥ
Accusativejajvaruṣīm jajvaruṣyau jajvaruṣīḥ
Instrumentaljajvaruṣyā jajvaruṣībhyām jajvaruṣībhiḥ
Dativejajvaruṣyai jajvaruṣībhyām jajvaruṣībhyaḥ
Ablativejajvaruṣyāḥ jajvaruṣībhyām jajvaruṣībhyaḥ
Genitivejajvaruṣyāḥ jajvaruṣyoḥ jajvaruṣīṇām
Locativejajvaruṣyām jajvaruṣyoḥ jajvaruṣīṣu

Compound jajvaruṣi - jajvaruṣī -

Adverb -jajvaruṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria