Conjugation tables of īś_1

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstīśe īśvahe īśmahe
Secondīkṣe īśāthe īḍḍhve
Thirdīṣṭe īśāte īśate


Imperfect

MiddleSingularDualPlural
Firstaiśi aiśvahi aiśmahi
Secondaiṣṭhāḥ aiśāthām aiḍḍhvam
Thirdaiṣṭa aiśātām aiśata


Optative

MiddleSingularDualPlural
Firstīśīya īśīvahi īśīmahi
Secondīśīthāḥ īśīyāthām īśīdhvam
Thirdīśīta īśīyātām īśīran


Imperative

MiddleSingularDualPlural
Firstīśai īśāvahai īśāmahai
Secondīkṣva īśāthām īḍḍhvam
Thirdīṣṭām īśātām īśatām


Future

ActiveSingularDualPlural
Firstīśiṣyāmi īśiṣyāvaḥ īśiṣyāmaḥ
Secondīśiṣyasi īśiṣyathaḥ īśiṣyatha
Thirdīśiṣyati īśiṣyataḥ īśiṣyanti


MiddleSingularDualPlural
Firstīśiṣye īśiṣyāvahe īśiṣyāmahe
Secondīśiṣyase īśiṣyethe īśiṣyadhve
Thirdīśiṣyate īśiṣyete īśiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstīśitāsmi īśitāsvaḥ īśitāsmaḥ
Secondīśitāsi īśitāsthaḥ īśitāstha
Thirdīśitā īśitārau īśitāraḥ


Perfect

MiddleSingularDualPlural
Firstīśe īśivahe īśimahe
Secondīśiṣe īśāthe īśidhve
Thirdīśe īśāte īśire


Benedictive

ActiveSingularDualPlural
Firstīśyāsam īśyāsva īśyāsma
Secondīśyāḥ īśyāstam īśyāsta
Thirdīśyāt īśyāstām īśyāsuḥ

Participles

Past Passive Participle
īśita m. n. īśitā f.

Past Active Participle
īśitavat m. n. īśitavatī f.

Future Active Participle
īśiṣyat m. n. īśiṣyantī f.

Future Middle Participle
īśiṣyamāṇa m. n. īśiṣyamāṇā f.

Perfect Middle Participle
īśāna m. n. īśānā f.

Indeclinable forms

Infinitive
īśitum

Absolutive
īśitvā

Absolutive
-īśya

Periphrastic Perfect
īśām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria