Declension table of ?īśiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeīśiṣyamāṇā īśiṣyamāṇe īśiṣyamāṇāḥ
Vocativeīśiṣyamāṇe īśiṣyamāṇe īśiṣyamāṇāḥ
Accusativeīśiṣyamāṇām īśiṣyamāṇe īśiṣyamāṇāḥ
Instrumentalīśiṣyamāṇayā īśiṣyamāṇābhyām īśiṣyamāṇābhiḥ
Dativeīśiṣyamāṇāyai īśiṣyamāṇābhyām īśiṣyamāṇābhyaḥ
Ablativeīśiṣyamāṇāyāḥ īśiṣyamāṇābhyām īśiṣyamāṇābhyaḥ
Genitiveīśiṣyamāṇāyāḥ īśiṣyamāṇayoḥ īśiṣyamāṇānām
Locativeīśiṣyamāṇāyām īśiṣyamāṇayoḥ īśiṣyamāṇāsu

Adverb -īśiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria