Declension table of ?īśitavat

Deva

MasculineSingularDualPlural
Nominativeīśitavān īśitavantau īśitavantaḥ
Vocativeīśitavan īśitavantau īśitavantaḥ
Accusativeīśitavantam īśitavantau īśitavataḥ
Instrumentalīśitavatā īśitavadbhyām īśitavadbhiḥ
Dativeīśitavate īśitavadbhyām īśitavadbhyaḥ
Ablativeīśitavataḥ īśitavadbhyām īśitavadbhyaḥ
Genitiveīśitavataḥ īśitavatoḥ īśitavatām
Locativeīśitavati īśitavatoḥ īśitavatsu

Compound īśitavat -

Adverb -īśitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria