तिङन्तावली ईश्१

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमईष्टे ईशाते ईशते
मध्यमईक्षे ईशाथे ईड्ढ्वे
उत्तमईशे ईश्वहे ईश्महे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमऐष्ट ऐशाताम् ऐशत
मध्यमऐष्ठाः ऐशाथाम् ऐड्ढ्वम्
उत्तमऐशि ऐश्वहि ऐश्महि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमईशीत ईशीयाताम् ईशीरन्
मध्यमईशीथाः ईशीयाथाम् ईशीध्वम्
उत्तमईशीय ईशीवहि ईशीमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमईष्टाम् ईशाताम् ईशताम्
मध्यमईक्ष्व ईशाथाम् ईड्ढ्वम्
उत्तमईशै ईशावहै ईशामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमईशिष्यति ईशिष्यतः ईशिष्यन्ति
मध्यमईशिष्यसि ईशिष्यथः ईशिष्यथ
उत्तमईशिष्यामि ईशिष्यावः ईशिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमईशिष्यते ईशिष्येते ईशिष्यन्ते
मध्यमईशिष्यसे ईशिष्येथे ईशिष्यध्वे
उत्तमईशिष्ये ईशिष्यावहे ईशिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमईशिता ईशितारौ ईशितारः
मध्यमईशितासि ईशितास्थः ईशितास्थ
उत्तमईशितास्मि ईशितास्वः ईशितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमईशे ईशाते ईशिरे
मध्यमईशिषे ईशाथे ईशिध्वे
उत्तमईशे ईशिवहे ईशिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमईश्यात् ईश्यास्ताम् ईश्यासुः
मध्यमईश्याः ईश्यास्तम् ईश्यास्त
उत्तमईश्यासम् ईश्यास्व ईश्यास्म

कृदन्त

क्त
ईशित m. n. ईशिता f.

क्तवतु
ईशितवत् m. n. ईशितवती f.

लुडादेश पर
ईशिष्यत् m. n. ईशिष्यन्ती f.

लुडादेश आत्म
ईशिष्यमाण m. n. ईशिष्यमाणा f.

लिडादेश आत्म
ईशान m. n. ईशाना f.

अव्यय

तुमुन्
ईशितुम्

क्त्वा
ईशित्वा

ल्यप्
॰ईश्य

लिट्
ईशाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria