Declension table of ?īśiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeīśiṣyamāṇam īśiṣyamāṇe īśiṣyamāṇāni
Vocativeīśiṣyamāṇa īśiṣyamāṇe īśiṣyamāṇāni
Accusativeīśiṣyamāṇam īśiṣyamāṇe īśiṣyamāṇāni
Instrumentalīśiṣyamāṇena īśiṣyamāṇābhyām īśiṣyamāṇaiḥ
Dativeīśiṣyamāṇāya īśiṣyamāṇābhyām īśiṣyamāṇebhyaḥ
Ablativeīśiṣyamāṇāt īśiṣyamāṇābhyām īśiṣyamāṇebhyaḥ
Genitiveīśiṣyamāṇasya īśiṣyamāṇayoḥ īśiṣyamāṇānām
Locativeīśiṣyamāṇe īśiṣyamāṇayoḥ īśiṣyamāṇeṣu

Compound īśiṣyamāṇa -

Adverb -īśiṣyamāṇam -īśiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria