Conjugation tables of hras

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsthrasāmi hrasāvaḥ hrasāmaḥ
Secondhrasasi hrasathaḥ hrasatha
Thirdhrasati hrasataḥ hrasanti


PassiveSingularDualPlural
Firsthrasye hrasyāvahe hrasyāmahe
Secondhrasyase hrasyethe hrasyadhve
Thirdhrasyate hrasyete hrasyante


Imperfect

ActiveSingularDualPlural
Firstahrasam ahrasāva ahrasāma
Secondahrasaḥ ahrasatam ahrasata
Thirdahrasat ahrasatām ahrasan


PassiveSingularDualPlural
Firstahrasye ahrasyāvahi ahrasyāmahi
Secondahrasyathāḥ ahrasyethām ahrasyadhvam
Thirdahrasyata ahrasyetām ahrasyanta


Optative

ActiveSingularDualPlural
Firsthraseyam hraseva hrasema
Secondhraseḥ hrasetam hraseta
Thirdhraset hrasetām hraseyuḥ


PassiveSingularDualPlural
Firsthrasyeya hrasyevahi hrasyemahi
Secondhrasyethāḥ hrasyeyāthām hrasyedhvam
Thirdhrasyeta hrasyeyātām hrasyeran


Imperative

ActiveSingularDualPlural
Firsthrasāni hrasāva hrasāma
Secondhrasa hrasatam hrasata
Thirdhrasatu hrasatām hrasantu


PassiveSingularDualPlural
Firsthrasyai hrasyāvahai hrasyāmahai
Secondhrasyasva hrasyethām hrasyadhvam
Thirdhrasyatām hrasyetām hrasyantām


Future

ActiveSingularDualPlural
Firsthrasiṣyāmi hrasiṣyāvaḥ hrasiṣyāmaḥ
Secondhrasiṣyasi hrasiṣyathaḥ hrasiṣyatha
Thirdhrasiṣyati hrasiṣyataḥ hrasiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firsthrasitāsmi hrasitāsvaḥ hrasitāsmaḥ
Secondhrasitāsi hrasitāsthaḥ hrasitāstha
Thirdhrasitā hrasitārau hrasitāraḥ


Perfect

ActiveSingularDualPlural
Firstjahrāsa jahrasa jahrasiva jahrasima
Secondjahrasitha jahrasathuḥ jahrasa
Thirdjahrāsa jahrasatuḥ jahrasuḥ


Benedictive

ActiveSingularDualPlural
Firsthrasyāsam hrasyāsva hrasyāsma
Secondhrasyāḥ hrasyāstam hrasyāsta
Thirdhrasyāt hrasyāstām hrasyāsuḥ

Participles

Past Passive Participle
hrasita m. n. hrasitā f.

Past Active Participle
hrasitavat m. n. hrasitavatī f.

Present Active Participle
hrasat m. n. hrasantī f.

Present Passive Participle
hrasyamāna m. n. hrasyamānā f.

Future Active Participle
hrasiṣyat m. n. hrasiṣyantī f.

Future Passive Participle
hrasitavya m. n. hrasitavyā f.

Future Passive Participle
hrāsya m. n. hrāsyā f.

Future Passive Participle
hrasanīya m. n. hrasanīyā f.

Perfect Active Participle
jahrasvas m. n. jahrasuṣī f.

Indeclinable forms

Infinitive
hrasitum

Absolutive
hrasitvā

Absolutive
-hrasya

Causative Conjugation

Present

ActiveSingularDualPlural
Firsthrāsayāmi hrāsayāvaḥ hrāsayāmaḥ
Secondhrāsayasi hrāsayathaḥ hrāsayatha
Thirdhrāsayati hrāsayataḥ hrāsayanti


MiddleSingularDualPlural
Firsthrāsaye hrāsayāvahe hrāsayāmahe
Secondhrāsayase hrāsayethe hrāsayadhve
Thirdhrāsayate hrāsayete hrāsayante


PassiveSingularDualPlural
Firsthrāsye hrāsyāvahe hrāsyāmahe
Secondhrāsyase hrāsyethe hrāsyadhve
Thirdhrāsyate hrāsyete hrāsyante


Imperfect

ActiveSingularDualPlural
Firstahrāsayam ahrāsayāva ahrāsayāma
Secondahrāsayaḥ ahrāsayatam ahrāsayata
Thirdahrāsayat ahrāsayatām ahrāsayan


MiddleSingularDualPlural
Firstahrāsaye ahrāsayāvahi ahrāsayāmahi
Secondahrāsayathāḥ ahrāsayethām ahrāsayadhvam
Thirdahrāsayata ahrāsayetām ahrāsayanta


PassiveSingularDualPlural
Firstahrāsye ahrāsyāvahi ahrāsyāmahi
Secondahrāsyathāḥ ahrāsyethām ahrāsyadhvam
Thirdahrāsyata ahrāsyetām ahrāsyanta


Optative

ActiveSingularDualPlural
Firsthrāsayeyam hrāsayeva hrāsayema
Secondhrāsayeḥ hrāsayetam hrāsayeta
Thirdhrāsayet hrāsayetām hrāsayeyuḥ


MiddleSingularDualPlural
Firsthrāsayeya hrāsayevahi hrāsayemahi
Secondhrāsayethāḥ hrāsayeyāthām hrāsayedhvam
Thirdhrāsayeta hrāsayeyātām hrāsayeran


PassiveSingularDualPlural
Firsthrāsyeya hrāsyevahi hrāsyemahi
Secondhrāsyethāḥ hrāsyeyāthām hrāsyedhvam
Thirdhrāsyeta hrāsyeyātām hrāsyeran


Imperative

ActiveSingularDualPlural
Firsthrāsayāni hrāsayāva hrāsayāma
Secondhrāsaya hrāsayatam hrāsayata
Thirdhrāsayatu hrāsayatām hrāsayantu


MiddleSingularDualPlural
Firsthrāsayai hrāsayāvahai hrāsayāmahai
Secondhrāsayasva hrāsayethām hrāsayadhvam
Thirdhrāsayatām hrāsayetām hrāsayantām


PassiveSingularDualPlural
Firsthrāsyai hrāsyāvahai hrāsyāmahai
Secondhrāsyasva hrāsyethām hrāsyadhvam
Thirdhrāsyatām hrāsyetām hrāsyantām


Future

ActiveSingularDualPlural
Firsthrāsayiṣyāmi hrāsayiṣyāvaḥ hrāsayiṣyāmaḥ
Secondhrāsayiṣyasi hrāsayiṣyathaḥ hrāsayiṣyatha
Thirdhrāsayiṣyati hrāsayiṣyataḥ hrāsayiṣyanti


MiddleSingularDualPlural
Firsthrāsayiṣye hrāsayiṣyāvahe hrāsayiṣyāmahe
Secondhrāsayiṣyase hrāsayiṣyethe hrāsayiṣyadhve
Thirdhrāsayiṣyate hrāsayiṣyete hrāsayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsthrāsayitāsmi hrāsayitāsvaḥ hrāsayitāsmaḥ
Secondhrāsayitāsi hrāsayitāsthaḥ hrāsayitāstha
Thirdhrāsayitā hrāsayitārau hrāsayitāraḥ

Participles

Past Passive Participle
hrāsita m. n. hrāsitā f.

Past Active Participle
hrāsitavat m. n. hrāsitavatī f.

Present Active Participle
hrāsayat m. n. hrāsayantī f.

Present Middle Participle
hrāsayamāna m. n. hrāsayamānā f.

Present Passive Participle
hrāsyamāna m. n. hrāsyamānā f.

Future Active Participle
hrāsayiṣyat m. n. hrāsayiṣyantī f.

Future Middle Participle
hrāsayiṣyamāṇa m. n. hrāsayiṣyamāṇā f.

Future Passive Participle
hrāsya m. n. hrāsyā f.

Future Passive Participle
hrāsanīya m. n. hrāsanīyā f.

Future Passive Participle
hrāsayitavya m. n. hrāsayitavyā f.

Indeclinable forms

Infinitive
hrāsayitum

Absolutive
hrāsayitvā

Absolutive
-hrāsya

Periphrastic Perfect
hrāsayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria