तिङन्तावली ह्रस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमह्रसति ह्रसतः ह्रसन्ति
मध्यमह्रससि ह्रसथः ह्रसथ
उत्तमह्रसामि ह्रसावः ह्रसामः


कर्मणिएकद्विबहु
प्रथमह्रस्यते ह्रस्येते ह्रस्यन्ते
मध्यमह्रस्यसे ह्रस्येथे ह्रस्यध्वे
उत्तमह्रस्ये ह्रस्यावहे ह्रस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअह्रसत् अह्रसताम् अह्रसन्
मध्यमअह्रसः अह्रसतम् अह्रसत
उत्तमअह्रसम् अह्रसाव अह्रसाम


कर्मणिएकद्विबहु
प्रथमअह्रस्यत अह्रस्येताम् अह्रस्यन्त
मध्यमअह्रस्यथाः अह्रस्येथाम् अह्रस्यध्वम्
उत्तमअह्रस्ये अह्रस्यावहि अह्रस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमह्रसेत् ह्रसेताम् ह्रसेयुः
मध्यमह्रसेः ह्रसेतम् ह्रसेत
उत्तमह्रसेयम् ह्रसेव ह्रसेम


कर्मणिएकद्विबहु
प्रथमह्रस्येत ह्रस्येयाताम् ह्रस्येरन्
मध्यमह्रस्येथाः ह्रस्येयाथाम् ह्रस्येध्वम्
उत्तमह्रस्येय ह्रस्येवहि ह्रस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमह्रसतु ह्रसताम् ह्रसन्तु
मध्यमह्रस ह्रसतम् ह्रसत
उत्तमह्रसानि ह्रसाव ह्रसाम


कर्मणिएकद्विबहु
प्रथमह्रस्यताम् ह्रस्येताम् ह्रस्यन्ताम्
मध्यमह्रस्यस्व ह्रस्येथाम् ह्रस्यध्वम्
उत्तमह्रस्यै ह्रस्यावहै ह्रस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमह्रसिष्यति ह्रसिष्यतः ह्रसिष्यन्ति
मध्यमह्रसिष्यसि ह्रसिष्यथः ह्रसिष्यथ
उत्तमह्रसिष्यामि ह्रसिष्यावः ह्रसिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमह्रसिता ह्रसितारौ ह्रसितारः
मध्यमह्रसितासि ह्रसितास्थः ह्रसितास्थ
उत्तमह्रसितास्मि ह्रसितास्वः ह्रसितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजह्रास जह्रसतुः जह्रसुः
मध्यमजह्रसिथ जह्रसथुः जह्रस
उत्तमजह्रास जह्रस जह्रसिव जह्रसिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमह्रस्यात् ह्रस्यास्ताम् ह्रस्यासुः
मध्यमह्रस्याः ह्रस्यास्तम् ह्रस्यास्त
उत्तमह्रस्यासम् ह्रस्यास्व ह्रस्यास्म

कृदन्त

क्त
ह्रसित m. n. ह्रसिता f.

क्तवतु
ह्रसितवत् m. n. ह्रसितवती f.

शतृ
ह्रसत् m. n. ह्रसन्ती f.

शानच् कर्मणि
ह्रस्यमान m. n. ह्रस्यमाना f.

लुडादेश पर
ह्रसिष्यत् m. n. ह्रसिष्यन्ती f.

तव्य
ह्रसितव्य m. n. ह्रसितव्या f.

यत्
ह्रास्य m. n. ह्रास्या f.

अनीयर्
ह्रसनीय m. n. ह्रसनीया f.

लिडादेश पर
जह्रस्वस् m. n. जह्रसुषी f.

अव्यय

तुमुन्
ह्रसितुम्

क्त्वा
ह्रसित्वा

ल्यप्
॰ह्रस्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमह्रासयति ह्रासयतः ह्रासयन्ति
मध्यमह्रासयसि ह्रासयथः ह्रासयथ
उत्तमह्रासयामि ह्रासयावः ह्रासयामः


आत्मनेपदेएकद्विबहु
प्रथमह्रासयते ह्रासयेते ह्रासयन्ते
मध्यमह्रासयसे ह्रासयेथे ह्रासयध्वे
उत्तमह्रासये ह्रासयावहे ह्रासयामहे


कर्मणिएकद्विबहु
प्रथमह्रास्यते ह्रास्येते ह्रास्यन्ते
मध्यमह्रास्यसे ह्रास्येथे ह्रास्यध्वे
उत्तमह्रास्ये ह्रास्यावहे ह्रास्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअह्रासयत् अह्रासयताम् अह्रासयन्
मध्यमअह्रासयः अह्रासयतम् अह्रासयत
उत्तमअह्रासयम् अह्रासयाव अह्रासयाम


आत्मनेपदेएकद्विबहु
प्रथमअह्रासयत अह्रासयेताम् अह्रासयन्त
मध्यमअह्रासयथाः अह्रासयेथाम् अह्रासयध्वम्
उत्तमअह्रासये अह्रासयावहि अह्रासयामहि


कर्मणिएकद्विबहु
प्रथमअह्रास्यत अह्रास्येताम् अह्रास्यन्त
मध्यमअह्रास्यथाः अह्रास्येथाम् अह्रास्यध्वम्
उत्तमअह्रास्ये अह्रास्यावहि अह्रास्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमह्रासयेत् ह्रासयेताम् ह्रासयेयुः
मध्यमह्रासयेः ह्रासयेतम् ह्रासयेत
उत्तमह्रासयेयम् ह्रासयेव ह्रासयेम


आत्मनेपदेएकद्विबहु
प्रथमह्रासयेत ह्रासयेयाताम् ह्रासयेरन्
मध्यमह्रासयेथाः ह्रासयेयाथाम् ह्रासयेध्वम्
उत्तमह्रासयेय ह्रासयेवहि ह्रासयेमहि


कर्मणिएकद्विबहु
प्रथमह्रास्येत ह्रास्येयाताम् ह्रास्येरन्
मध्यमह्रास्येथाः ह्रास्येयाथाम् ह्रास्येध्वम्
उत्तमह्रास्येय ह्रास्येवहि ह्रास्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमह्रासयतु ह्रासयताम् ह्रासयन्तु
मध्यमह्रासय ह्रासयतम् ह्रासयत
उत्तमह्रासयानि ह्रासयाव ह्रासयाम


आत्मनेपदेएकद्विबहु
प्रथमह्रासयताम् ह्रासयेताम् ह्रासयन्ताम्
मध्यमह्रासयस्व ह्रासयेथाम् ह्रासयध्वम्
उत्तमह्रासयै ह्रासयावहै ह्रासयामहै


कर्मणिएकद्विबहु
प्रथमह्रास्यताम् ह्रास्येताम् ह्रास्यन्ताम्
मध्यमह्रास्यस्व ह्रास्येथाम् ह्रास्यध्वम्
उत्तमह्रास्यै ह्रास्यावहै ह्रास्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमह्रासयिष्यति ह्रासयिष्यतः ह्रासयिष्यन्ति
मध्यमह्रासयिष्यसि ह्रासयिष्यथः ह्रासयिष्यथ
उत्तमह्रासयिष्यामि ह्रासयिष्यावः ह्रासयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमह्रासयिष्यते ह्रासयिष्येते ह्रासयिष्यन्ते
मध्यमह्रासयिष्यसे ह्रासयिष्येथे ह्रासयिष्यध्वे
उत्तमह्रासयिष्ये ह्रासयिष्यावहे ह्रासयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमह्रासयिता ह्रासयितारौ ह्रासयितारः
मध्यमह्रासयितासि ह्रासयितास्थः ह्रासयितास्थ
उत्तमह्रासयितास्मि ह्रासयितास्वः ह्रासयितास्मः

कृदन्त

क्त
ह्रासित m. n. ह्रासिता f.

क्तवतु
ह्रासितवत् m. n. ह्रासितवती f.

शतृ
ह्रासयत् m. n. ह्रासयन्ती f.

शानच्
ह्रासयमान m. n. ह्रासयमाना f.

शानच् कर्मणि
ह्रास्यमान m. n. ह्रास्यमाना f.

लुडादेश पर
ह्रासयिष्यत् m. n. ह्रासयिष्यन्ती f.

लुडादेश आत्म
ह्रासयिष्यमाण m. n. ह्रासयिष्यमाणा f.

यत्
ह्रास्य m. n. ह्रास्या f.

अनीयर्
ह्रासनीय m. n. ह्रासनीया f.

तव्य
ह्रासयितव्य m. n. ह्रासयितव्या f.

अव्यय

तुमुन्
ह्रासयितुम्

क्त्वा
ह्रासयित्वा

ल्यप्
॰ह्रास्य

लिट्
ह्रासयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria