Declension table of ?hrāsitavat

Deva

MasculineSingularDualPlural
Nominativehrāsitavān hrāsitavantau hrāsitavantaḥ
Vocativehrāsitavan hrāsitavantau hrāsitavantaḥ
Accusativehrāsitavantam hrāsitavantau hrāsitavataḥ
Instrumentalhrāsitavatā hrāsitavadbhyām hrāsitavadbhiḥ
Dativehrāsitavate hrāsitavadbhyām hrāsitavadbhyaḥ
Ablativehrāsitavataḥ hrāsitavadbhyām hrāsitavadbhyaḥ
Genitivehrāsitavataḥ hrāsitavatoḥ hrāsitavatām
Locativehrāsitavati hrāsitavatoḥ hrāsitavatsu

Compound hrāsitavat -

Adverb -hrāsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria