Declension table of ?hrāsitavatī

Deva

FeminineSingularDualPlural
Nominativehrāsitavatī hrāsitavatyau hrāsitavatyaḥ
Vocativehrāsitavati hrāsitavatyau hrāsitavatyaḥ
Accusativehrāsitavatīm hrāsitavatyau hrāsitavatīḥ
Instrumentalhrāsitavatyā hrāsitavatībhyām hrāsitavatībhiḥ
Dativehrāsitavatyai hrāsitavatībhyām hrāsitavatībhyaḥ
Ablativehrāsitavatyāḥ hrāsitavatībhyām hrāsitavatībhyaḥ
Genitivehrāsitavatyāḥ hrāsitavatyoḥ hrāsitavatīnām
Locativehrāsitavatyām hrāsitavatyoḥ hrāsitavatīṣu

Compound hrāsitavati - hrāsitavatī -

Adverb -hrāsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria