Declension table of ?hrasitavatī

Deva

FeminineSingularDualPlural
Nominativehrasitavatī hrasitavatyau hrasitavatyaḥ
Vocativehrasitavati hrasitavatyau hrasitavatyaḥ
Accusativehrasitavatīm hrasitavatyau hrasitavatīḥ
Instrumentalhrasitavatyā hrasitavatībhyām hrasitavatībhiḥ
Dativehrasitavatyai hrasitavatībhyām hrasitavatībhyaḥ
Ablativehrasitavatyāḥ hrasitavatībhyām hrasitavatībhyaḥ
Genitivehrasitavatyāḥ hrasitavatyoḥ hrasitavatīnām
Locativehrasitavatyām hrasitavatyoḥ hrasitavatīṣu

Compound hrasitavati - hrasitavatī -

Adverb -hrasitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria