Conjugation tables of hi_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsthinomi hinvaḥ hinuvaḥ hinmaḥ hinumaḥ
Secondhinoṣi hinuthaḥ hinutha
Thirdhinoti hinutaḥ hinvanti


PassiveSingularDualPlural
Firsthīye hīyāvahe hīyāmahe
Secondhīyase hīyethe hīyadhve
Thirdhīyate hīyete hīyante


Imperfect

ActiveSingularDualPlural
Firstahinavam ahinva ahinuva ahinma ahinuma
Secondahinoḥ ahinutam ahinuta
Thirdahinot ahinutām ahinvan


PassiveSingularDualPlural
Firstahīye ahīyāvahi ahīyāmahi
Secondahīyathāḥ ahīyethām ahīyadhvam
Thirdahīyata ahīyetām ahīyanta


Optative

ActiveSingularDualPlural
Firsthinuyām hinuyāva hinuyāma
Secondhinuyāḥ hinuyātam hinuyāta
Thirdhinuyāt hinuyātām hinuyuḥ


PassiveSingularDualPlural
Firsthīyeya hīyevahi hīyemahi
Secondhīyethāḥ hīyeyāthām hīyedhvam
Thirdhīyeta hīyeyātām hīyeran


Imperative

ActiveSingularDualPlural
Firsthinavāni hinavāva hinavāma
Secondhinu hinutam hinuta
Thirdhinotu hinutām hinvantu


PassiveSingularDualPlural
Firsthīyai hīyāvahai hīyāmahai
Secondhīyasva hīyethām hīyadhvam
Thirdhīyatām hīyetām hīyantām


Future

ActiveSingularDualPlural
Firstheṣyāmi heṣyāvaḥ heṣyāmaḥ
Secondheṣyasi heṣyathaḥ heṣyatha
Thirdheṣyati heṣyataḥ heṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firsthetāsmi hetāsvaḥ hetāsmaḥ
Secondhetāsi hetāsthaḥ hetāstha
Thirdhetā hetārau hetāraḥ


Perfect

ActiveSingularDualPlural
Firstjighāya jighaya jighyiva jighayiva jighyima jighayima
Secondjighetha jighayitha jighyathuḥ jighya
Thirdjighāya jighyatuḥ jighyuḥ


Benedictive

ActiveSingularDualPlural
Firsthīyāsam hīyāsva hīyāsma
Secondhīyāḥ hīyāstam hīyāsta
Thirdhīyāt hīyāstām hīyāsuḥ

Participles

Past Passive Participle
hita m. n. hitā f.

Past Active Participle
hitavat m. n. hitavatī f.

Present Active Participle
hinvat m. n. hinvatī f.

Present Passive Participle
hīyamāna m. n. hīyamānā f.

Future Active Participle
heṣyat m. n. heṣyantī f.

Future Passive Participle
hetavya m. n. hetavyā f.

Future Passive Participle
heya m. n. heyā f.

Future Passive Participle
hayanīya m. n. hayanīyā f.

Perfect Active Participle
jighivas m. n. jighyuṣī f.

Indeclinable forms

Infinitive
hetum

Absolutive
hitvā

Absolutive
-hitya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria