Declension table of ?hita

Deva

MasculineSingularDualPlural
Nominativehitaḥ hitau hitāḥ
Vocativehita hitau hitāḥ
Accusativehitam hitau hitān
Instrumentalhitena hitābhyām hitaiḥ hitebhiḥ
Dativehitāya hitābhyām hitebhyaḥ
Ablativehitāt hitābhyām hitebhyaḥ
Genitivehitasya hitayoḥ hitānām
Locativehite hitayoḥ hiteṣu

Compound hita -

Adverb -hitam -hitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria