Declension table of ?hitavatī

Deva

FeminineSingularDualPlural
Nominativehitavatī hitavatyau hitavatyaḥ
Vocativehitavati hitavatyau hitavatyaḥ
Accusativehitavatīm hitavatyau hitavatīḥ
Instrumentalhitavatyā hitavatībhyām hitavatībhiḥ
Dativehitavatyai hitavatībhyām hitavatībhyaḥ
Ablativehitavatyāḥ hitavatībhyām hitavatībhyaḥ
Genitivehitavatyāḥ hitavatyoḥ hitavatīnām
Locativehitavatyām hitavatyoḥ hitavatīṣu

Compound hitavati - hitavatī -

Adverb -hitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria