Declension table of ?jighivas

Deva

NeuterSingularDualPlural
Nominativejighivat jighuṣī jighivāṃsi
Vocativejighivat jighuṣī jighivāṃsi
Accusativejighivat jighuṣī jighivāṃsi
Instrumentaljighuṣā jighivadbhyām jighivadbhiḥ
Dativejighuṣe jighivadbhyām jighivadbhyaḥ
Ablativejighuṣaḥ jighivadbhyām jighivadbhyaḥ
Genitivejighuṣaḥ jighuṣoḥ jighuṣām
Locativejighuṣi jighuṣoḥ jighivatsu

Compound jighivat -

Adverb -jighivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria