Declension table of ?jighyuṣī

Deva

FeminineSingularDualPlural
Nominativejighyuṣī jighyuṣyau jighyuṣyaḥ
Vocativejighyuṣi jighyuṣyau jighyuṣyaḥ
Accusativejighyuṣīm jighyuṣyau jighyuṣīḥ
Instrumentaljighyuṣyā jighyuṣībhyām jighyuṣībhiḥ
Dativejighyuṣyai jighyuṣībhyām jighyuṣībhyaḥ
Ablativejighyuṣyāḥ jighyuṣībhyām jighyuṣībhyaḥ
Genitivejighyuṣyāḥ jighyuṣyoḥ jighyuṣīṇām
Locativejighyuṣyām jighyuṣyoḥ jighyuṣīṣu

Compound jighyuṣi - jighyuṣī -

Adverb -jighyuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria