Conjugation tables of ?garv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgarvayāmi garvayāvaḥ garvayāmaḥ
Secondgarvayasi garvayathaḥ garvayatha
Thirdgarvayati garvayataḥ garvayanti


MiddleSingularDualPlural
Firstgarvaye garvayāvahe garvayāmahe
Secondgarvayase garvayethe garvayadhve
Thirdgarvayate garvayete garvayante


PassiveSingularDualPlural
Firstgarvye garvyāvahe garvyāmahe
Secondgarvyase garvyethe garvyadhve
Thirdgarvyate garvyete garvyante


Imperfect

ActiveSingularDualPlural
Firstagarvayam agarvayāva agarvayāma
Secondagarvayaḥ agarvayatam agarvayata
Thirdagarvayat agarvayatām agarvayan


MiddleSingularDualPlural
Firstagarvaye agarvayāvahi agarvayāmahi
Secondagarvayathāḥ agarvayethām agarvayadhvam
Thirdagarvayata agarvayetām agarvayanta


PassiveSingularDualPlural
Firstagarvye agarvyāvahi agarvyāmahi
Secondagarvyathāḥ agarvyethām agarvyadhvam
Thirdagarvyata agarvyetām agarvyanta


Optative

ActiveSingularDualPlural
Firstgarvayeyam garvayeva garvayema
Secondgarvayeḥ garvayetam garvayeta
Thirdgarvayet garvayetām garvayeyuḥ


MiddleSingularDualPlural
Firstgarvayeya garvayevahi garvayemahi
Secondgarvayethāḥ garvayeyāthām garvayedhvam
Thirdgarvayeta garvayeyātām garvayeran


PassiveSingularDualPlural
Firstgarvyeya garvyevahi garvyemahi
Secondgarvyethāḥ garvyeyāthām garvyedhvam
Thirdgarvyeta garvyeyātām garvyeran


Imperative

ActiveSingularDualPlural
Firstgarvayāṇi garvayāva garvayāma
Secondgarvaya garvayatam garvayata
Thirdgarvayatu garvayatām garvayantu


MiddleSingularDualPlural
Firstgarvayai garvayāvahai garvayāmahai
Secondgarvayasva garvayethām garvayadhvam
Thirdgarvayatām garvayetām garvayantām


PassiveSingularDualPlural
Firstgarvyai garvyāvahai garvyāmahai
Secondgarvyasva garvyethām garvyadhvam
Thirdgarvyatām garvyetām garvyantām


Future

ActiveSingularDualPlural
Firstgarvayiṣyāmi garvayiṣyāvaḥ garvayiṣyāmaḥ
Secondgarvayiṣyasi garvayiṣyathaḥ garvayiṣyatha
Thirdgarvayiṣyati garvayiṣyataḥ garvayiṣyanti


MiddleSingularDualPlural
Firstgarvayiṣye garvayiṣyāvahe garvayiṣyāmahe
Secondgarvayiṣyase garvayiṣyethe garvayiṣyadhve
Thirdgarvayiṣyate garvayiṣyete garvayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgarvayitāsmi garvayitāsvaḥ garvayitāsmaḥ
Secondgarvayitāsi garvayitāsthaḥ garvayitāstha
Thirdgarvayitā garvayitārau garvayitāraḥ

Participles

Past Passive Participle
garvita m. n. garvitā f.

Past Active Participle
garvitavat m. n. garvitavatī f.

Present Active Participle
garvayat m. n. garvayantī f.

Present Middle Participle
garvayamāṇa m. n. garvayamāṇā f.

Present Passive Participle
garvyamāṇa m. n. garvyamāṇā f.

Future Active Participle
garvayiṣyat m. n. garvayiṣyantī f.

Future Middle Participle
garvayiṣyamāṇa m. n. garvayiṣyamāṇā f.

Future Passive Participle
garvayitavya m. n. garvayitavyā f.

Future Passive Participle
garvya m. n. garvyā f.

Future Passive Participle
garvaṇīya m. n. garvaṇīyā f.

Indeclinable forms

Infinitive
garvayitum

Absolutive
garvayitvā

Absolutive
-garvya

Periphrastic Perfect
garvayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria