Declension table of ?garvayamāṇa

Deva

NeuterSingularDualPlural
Nominativegarvayamāṇam garvayamāṇe garvayamāṇāni
Vocativegarvayamāṇa garvayamāṇe garvayamāṇāni
Accusativegarvayamāṇam garvayamāṇe garvayamāṇāni
Instrumentalgarvayamāṇena garvayamāṇābhyām garvayamāṇaiḥ
Dativegarvayamāṇāya garvayamāṇābhyām garvayamāṇebhyaḥ
Ablativegarvayamāṇāt garvayamāṇābhyām garvayamāṇebhyaḥ
Genitivegarvayamāṇasya garvayamāṇayoḥ garvayamāṇānām
Locativegarvayamāṇe garvayamāṇayoḥ garvayamāṇeṣu

Compound garvayamāṇa -

Adverb -garvayamāṇam -garvayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria