Declension table of ?garvayamāṇā

Deva

FeminineSingularDualPlural
Nominativegarvayamāṇā garvayamāṇe garvayamāṇāḥ
Vocativegarvayamāṇe garvayamāṇe garvayamāṇāḥ
Accusativegarvayamāṇām garvayamāṇe garvayamāṇāḥ
Instrumentalgarvayamāṇayā garvayamāṇābhyām garvayamāṇābhiḥ
Dativegarvayamāṇāyai garvayamāṇābhyām garvayamāṇābhyaḥ
Ablativegarvayamāṇāyāḥ garvayamāṇābhyām garvayamāṇābhyaḥ
Genitivegarvayamāṇāyāḥ garvayamāṇayoḥ garvayamāṇānām
Locativegarvayamāṇāyām garvayamāṇayoḥ garvayamāṇāsu

Adverb -garvayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria