Declension table of ?garvayamāṇa

Deva

MasculineSingularDualPlural
Nominativegarvayamāṇaḥ garvayamāṇau garvayamāṇāḥ
Vocativegarvayamāṇa garvayamāṇau garvayamāṇāḥ
Accusativegarvayamāṇam garvayamāṇau garvayamāṇān
Instrumentalgarvayamāṇena garvayamāṇābhyām garvayamāṇaiḥ garvayamāṇebhiḥ
Dativegarvayamāṇāya garvayamāṇābhyām garvayamāṇebhyaḥ
Ablativegarvayamāṇāt garvayamāṇābhyām garvayamāṇebhyaḥ
Genitivegarvayamāṇasya garvayamāṇayoḥ garvayamāṇānām
Locativegarvayamāṇe garvayamāṇayoḥ garvayamāṇeṣu

Compound garvayamāṇa -

Adverb -garvayamāṇam -garvayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria