Conjugation tables of dhvāṅkṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhvāṅkṣāmi dhvāṅkṣāvaḥ dhvāṅkṣāmaḥ
Seconddhvāṅkṣasi dhvāṅkṣathaḥ dhvāṅkṣatha
Thirddhvāṅkṣati dhvāṅkṣataḥ dhvāṅkṣanti


MiddleSingularDualPlural
Firstdhvāṅkṣe dhvāṅkṣāvahe dhvāṅkṣāmahe
Seconddhvāṅkṣase dhvāṅkṣethe dhvāṅkṣadhve
Thirddhvāṅkṣate dhvāṅkṣete dhvāṅkṣante


PassiveSingularDualPlural
Firstdhvāṅkṣye dhvāṅkṣyāvahe dhvāṅkṣyāmahe
Seconddhvāṅkṣyase dhvāṅkṣyethe dhvāṅkṣyadhve
Thirddhvāṅkṣyate dhvāṅkṣyete dhvāṅkṣyante


Imperfect

ActiveSingularDualPlural
Firstadhvāṅkṣam adhvāṅkṣāva adhvāṅkṣāma
Secondadhvāṅkṣaḥ adhvāṅkṣatam adhvāṅkṣata
Thirdadhvāṅkṣat adhvāṅkṣatām adhvāṅkṣan


MiddleSingularDualPlural
Firstadhvāṅkṣe adhvāṅkṣāvahi adhvāṅkṣāmahi
Secondadhvāṅkṣathāḥ adhvāṅkṣethām adhvāṅkṣadhvam
Thirdadhvāṅkṣata adhvāṅkṣetām adhvāṅkṣanta


PassiveSingularDualPlural
Firstadhvāṅkṣye adhvāṅkṣyāvahi adhvāṅkṣyāmahi
Secondadhvāṅkṣyathāḥ adhvāṅkṣyethām adhvāṅkṣyadhvam
Thirdadhvāṅkṣyata adhvāṅkṣyetām adhvāṅkṣyanta


Optative

ActiveSingularDualPlural
Firstdhvāṅkṣeyam dhvāṅkṣeva dhvāṅkṣema
Seconddhvāṅkṣeḥ dhvāṅkṣetam dhvāṅkṣeta
Thirddhvāṅkṣet dhvāṅkṣetām dhvāṅkṣeyuḥ


MiddleSingularDualPlural
Firstdhvāṅkṣeya dhvāṅkṣevahi dhvāṅkṣemahi
Seconddhvāṅkṣethāḥ dhvāṅkṣeyāthām dhvāṅkṣedhvam
Thirddhvāṅkṣeta dhvāṅkṣeyātām dhvāṅkṣeran


PassiveSingularDualPlural
Firstdhvāṅkṣyeya dhvāṅkṣyevahi dhvāṅkṣyemahi
Seconddhvāṅkṣyethāḥ dhvāṅkṣyeyāthām dhvāṅkṣyedhvam
Thirddhvāṅkṣyeta dhvāṅkṣyeyātām dhvāṅkṣyeran


Imperative

ActiveSingularDualPlural
Firstdhvāṅkṣāṇi dhvāṅkṣāva dhvāṅkṣāma
Seconddhvāṅkṣa dhvāṅkṣatam dhvāṅkṣata
Thirddhvāṅkṣatu dhvāṅkṣatām dhvāṅkṣantu


MiddleSingularDualPlural
Firstdhvāṅkṣai dhvāṅkṣāvahai dhvāṅkṣāmahai
Seconddhvāṅkṣasva dhvāṅkṣethām dhvāṅkṣadhvam
Thirddhvāṅkṣatām dhvāṅkṣetām dhvāṅkṣantām


PassiveSingularDualPlural
Firstdhvāṅkṣyai dhvāṅkṣyāvahai dhvāṅkṣyāmahai
Seconddhvāṅkṣyasva dhvāṅkṣyethām dhvāṅkṣyadhvam
Thirddhvāṅkṣyatām dhvāṅkṣyetām dhvāṅkṣyantām


Future

ActiveSingularDualPlural
Firstdhvāṅkṣiṣyāmi dhvāṅkṣiṣyāvaḥ dhvāṅkṣiṣyāmaḥ
Seconddhvāṅkṣiṣyasi dhvāṅkṣiṣyathaḥ dhvāṅkṣiṣyatha
Thirddhvāṅkṣiṣyati dhvāṅkṣiṣyataḥ dhvāṅkṣiṣyanti


MiddleSingularDualPlural
Firstdhvāṅkṣiṣye dhvāṅkṣiṣyāvahe dhvāṅkṣiṣyāmahe
Seconddhvāṅkṣiṣyase dhvāṅkṣiṣyethe dhvāṅkṣiṣyadhve
Thirddhvāṅkṣiṣyate dhvāṅkṣiṣyete dhvāṅkṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhvāṅkṣitāsmi dhvāṅkṣitāsvaḥ dhvāṅkṣitāsmaḥ
Seconddhvāṅkṣitāsi dhvāṅkṣitāsthaḥ dhvāṅkṣitāstha
Thirddhvāṅkṣitā dhvāṅkṣitārau dhvāṅkṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadhvāṅkṣa dadhvāṅkṣiva dadhvāṅkṣima
Seconddadhvāṅkṣitha dadhvāṅkṣathuḥ dadhvāṅkṣa
Thirddadhvāṅkṣa dadhvāṅkṣatuḥ dadhvāṅkṣuḥ


MiddleSingularDualPlural
Firstdadhvāṅkṣe dadhvāṅkṣivahe dadhvāṅkṣimahe
Seconddadhvāṅkṣiṣe dadhvāṅkṣāthe dadhvāṅkṣidhve
Thirddadhvāṅkṣe dadhvāṅkṣāte dadhvāṅkṣire


Benedictive

ActiveSingularDualPlural
Firstdhvāṅkṣyāsam dhvāṅkṣyāsva dhvāṅkṣyāsma
Seconddhvāṅkṣyāḥ dhvāṅkṣyāstam dhvāṅkṣyāsta
Thirddhvāṅkṣyāt dhvāṅkṣyāstām dhvāṅkṣyāsuḥ

Participles

Past Passive Participle
dhvāṅkṣita m. n. dhvāṅkṣitā f.

Past Active Participle
dhvāṅkṣitavat m. n. dhvāṅkṣitavatī f.

Present Active Participle
dhvāṅkṣat m. n. dhvāṅkṣantī f.

Present Middle Participle
dhvāṅkṣamāṇa m. n. dhvāṅkṣamāṇā f.

Present Passive Participle
dhvāṅkṣyamāṇa m. n. dhvāṅkṣyamāṇā f.

Future Active Participle
dhvāṅkṣiṣyat m. n. dhvāṅkṣiṣyantī f.

Future Middle Participle
dhvāṅkṣiṣyamāṇa m. n. dhvāṅkṣiṣyamāṇā f.

Future Passive Participle
dhvāṅkṣitavya m. n. dhvāṅkṣitavyā f.

Future Passive Participle
dhvāṅkṣya m. n. dhvāṅkṣyā f.

Future Passive Participle
dhvāṅkṣaṇīya m. n. dhvāṅkṣaṇīyā f.

Perfect Active Participle
dadhvāṅkṣvas m. n. dadhvāṅkṣuṣī f.

Perfect Middle Participle
dadhvāṅkṣāṇa m. n. dadhvāṅkṣāṇā f.

Indeclinable forms

Infinitive
dhvāṅkṣitum

Absolutive
dhvāṅkṣitvā

Absolutive
-dhvāṅkṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria