Declension table of ?dhvāṅkṣitavat

Deva

MasculineSingularDualPlural
Nominativedhvāṅkṣitavān dhvāṅkṣitavantau dhvāṅkṣitavantaḥ
Vocativedhvāṅkṣitavan dhvāṅkṣitavantau dhvāṅkṣitavantaḥ
Accusativedhvāṅkṣitavantam dhvāṅkṣitavantau dhvāṅkṣitavataḥ
Instrumentaldhvāṅkṣitavatā dhvāṅkṣitavadbhyām dhvāṅkṣitavadbhiḥ
Dativedhvāṅkṣitavate dhvāṅkṣitavadbhyām dhvāṅkṣitavadbhyaḥ
Ablativedhvāṅkṣitavataḥ dhvāṅkṣitavadbhyām dhvāṅkṣitavadbhyaḥ
Genitivedhvāṅkṣitavataḥ dhvāṅkṣitavatoḥ dhvāṅkṣitavatām
Locativedhvāṅkṣitavati dhvāṅkṣitavatoḥ dhvāṅkṣitavatsu

Compound dhvāṅkṣitavat -

Adverb -dhvāṅkṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria