Declension table of ?dhvāṅkṣya

Deva

NeuterSingularDualPlural
Nominativedhvāṅkṣyam dhvāṅkṣye dhvāṅkṣyāṇi
Vocativedhvāṅkṣya dhvāṅkṣye dhvāṅkṣyāṇi
Accusativedhvāṅkṣyam dhvāṅkṣye dhvāṅkṣyāṇi
Instrumentaldhvāṅkṣyeṇa dhvāṅkṣyābhyām dhvāṅkṣyaiḥ
Dativedhvāṅkṣyāya dhvāṅkṣyābhyām dhvāṅkṣyebhyaḥ
Ablativedhvāṅkṣyāt dhvāṅkṣyābhyām dhvāṅkṣyebhyaḥ
Genitivedhvāṅkṣyasya dhvāṅkṣyayoḥ dhvāṅkṣyāṇām
Locativedhvāṅkṣye dhvāṅkṣyayoḥ dhvāṅkṣyeṣu

Compound dhvāṅkṣya -

Adverb -dhvāṅkṣyam -dhvāṅkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria